B 331-17 Praśnaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/17
Title: Praśnaratna
Dimensions: 27.5 x 10.1 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:
Reel No. B 331-17 Inventory No. 54524
Title Praśnaratna
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5x 10.1 cm
Folios 26
Lines per Folio 7–8
Foliation figures on the verso, in the upper left-hand margin under the marginal title pra.ra and in the lower right-hand margin under teh word rāma
Owner / Deliverer Durgādatta upreti
Place of Deposit NAK
Accession No. 3/109
Manuscript Features
On the exp.2 is written uttara adhara dagdhā, uttarottara adharādhara ...
Excerpts
Beginning
(oṃ śrīgaṇeśāya namaḥ) ||
yam akṣaraṃ brahma vadanti vijñāḥ
siddhās turīyaṃ yamakartṛsāṃkhyāḥ
taṃ satya(2)m ānaṃdanidhiṃ smarāmi
śrīnandasūnuṃ śrūtibhir vimṛgyam 1 ||
jyotiḥśāstre paṃcaśākhā pratā(3)nāḥ
sadyas teṣāṃ yaś camatkārakārī ||
śrīrudokta[[ḥ kerali]]s tantu samyag
jānātīśas tatprasādā[[jja]]no nyaḥ 2
(4) jñātvā kiṃ cittatra kurve prabandhaṃ
śrīgopālapreraṇāt praśnaratnam ||
svarṇāvṛttair bhātu kaṇṭhe budhā(5)nāṃ
nityaṃ bhūmīpālavidvatsabhāsu || 3 || (fol. 1v1–5)
End
proktaṃ candronmīlanaṃ śuklavastrais
tac cāśuddhaṃ vi(1)jñaniṃdyaṃ samantāt ||
vācyaṃ tajjñaiḥ pakṣapātaṃ vihāyot-
pātābhikhye smin na te(2)ṣāṃ trapābhūt || 58 ||
siddhāṣṭacandravarṣe-
śviyujaḥ sitapakṣasaptamyām || ||
(3) pūrttim agād gaṃtho yaṃ
śūnyābdhir dvipramaivṛttaiḥ (!) || 59 || (fol. 2v6–26r3)
Colophon
iti prśnara(4)tnāhvayaṃ sampūrṇam ajīgamat || pustakam etad utprabhātīyo pre(5)tyupa nāmaka durgādattābhidhasya tat tasya śreyaskararam bhūyāt || (fol. 26r3–5)
Microfilm Details
Reel No. B 331/17
Date of Filming 31-07-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3,
Catalogued by JU/MS
Date 11-08-2006
Bibliography