B 331-17 Praśnaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/17
Title: Praśnaratna
Dimensions: 27.5 x 10.1 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. B 331-17 Inventory No. 54524

Title Praśnaratna

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5x 10.1 cm

Folios 26

Lines per Folio 7–8

Foliation figures on the verso, in the upper left-hand margin under the marginal title pra.ra and in the lower right-hand margin under teh word rāma

Owner / Deliverer Durgādatta upreti

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

On the exp.2 is written uttara adhara dagdhā, uttarottara adharādhara ...

Excerpts

Beginning

(oṃ śrīgaṇeśāya namaḥ) ||

yam akṣaraṃ brahma vadanti vijñāḥ

siddhās turīyaṃ yamakartṛsāṃkhyāḥ

taṃ satya(2)m ānaṃdanidhiṃ smarāmi

śrīnandasūnuṃ śrūtibhir vimṛgyam 1 ||

jyotiḥśāstre paṃcaśākhā pratā(3)nāḥ

sadyas teṣāṃ yaś camatkārakārī ||

śrīrudokta[[ḥ kerali]]s tantu samyag

jānātīśas tatprasādā[[jja]]no nyaḥ 2

(4) jñātvā kiṃ cittatra kurve prabandhaṃ

śrīgopālapreraṇāt praśnaratnam ||

svarṇāvṛttair bhātu kaṇṭhe budhā(5)nāṃ

nityaṃ bhūmīpālavidvatsabhāsu || 3 || (fol. 1v1–5)

End

proktaṃ candronmīlanaṃ śuklavastrais

tac cāśuddhaṃ vi(1)jñaniṃdyaṃ samantāt ||

vācyaṃ tajjñaiḥ pakṣapātaṃ vihāyot-

pātābhikhye smin na te(2)ṣāṃ trapābhūt || 58 ||

siddhāṣṭacandravarṣe-

śviyujaḥ sitapakṣasaptamyām || ||

(3) pūrttim agād gaṃtho yaṃ

śūnyābdhir dvipramaivṛttaiḥ (!) || 59 || (fol. 2v6–26r3)

Colophon

iti prśnara(4)tnāhvayaṃ sampūrṇam ajīgamat || pustakam etad utprabhātīyo pre(5)tyupa nāmaka durgādattābhidhasya tat tasya śreyaskararam bhūyāt || (fol. 26r3–5)

Microfilm Details

Reel No. B 331/17

Date of Filming 31-07-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3,

Catalogued by JU/MS

Date 11-08-2006

Bibliography